B 135-18 Phetkariṇītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/18
Title: Phetkariṇītantra
Dimensions: 36 x 8.5 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:


Reel No. B 135-18 Inventory No. 53089

Title Phetkāriṇītantra

Author Bhairavācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and partially damaged; missing folios are 24–25, 32–40 and 44–47

Size 36.0 x 8.5 cm

Folios 52-15=37

Lines per Folio 8

Foliation figures in the right hand margin on the verso

Place of Deposit NAK

Accession No. 4/631

Manuscript Features

The exps. 23–26 appear between the fols. 20v–21r which may not related to the entire text.

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

athāto dīkṣāṃ vyākhyāsyāmo bhagavān paraśivabhaṭṭārakaḥ śrutyā(dyuṣā)deśavidyāḥ sarvvāṇi darśanāni līlayā (bhabhad)avasthāyā yan na (2) praṇīya | svavisatyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭhaḥ pañcabhir mukhaiḥ (daśāmnāyān) paramārthasārarūpān pālanye (!) || (fol. 1r1–2)

End

śatror vināśāya dhanāya samyak sadbhiḥ sadeyaṃ niyataṃ niyojyā |

duṣṭāriduṣṭamarddanasiṃhā paraghātakāriṇī

kṛtyāgaditeṣ(ṭasthi(7)dā) śrīmayā tataḥ

phetkāriṇī(tantre) || sṛṣṭisthitivināśānā,m (ahitī yāti bhairavī) |

mahākṛtya[[mahālakṣmī]](maśrutārivivarddhinī) ||    || (fol. 52v6–7)

Colophon

iti śrībhairavācāryavira(8)citaṃ phetkārinītantraṃ (!) saṃpūrnaṃ || 20 ||     ||

śambhor vvaktrāgataṃ tantraṃ, phetkārībhedabhañjanī |

lilekha kābdaśāhānipūrṇṇaṃ putrapitā sahaḥ || (!)     || ❁ || (fol. 52v7–8)

Microfilm Details

Reel No. B 135/18

Date of Filming 17-10-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 20v–21r, 28v–29r

Catalogued by BK

Date 25-01-2007

Bibliography