B 135-18 Phetkariṇītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/18
Title: Phetkariṇītantra
Dimensions: 36 x 8.5 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:
Reel No. B 135-18 Inventory No. 53089
Title Phetkāriṇītantra
Author Bhairavācārya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete and partially damaged; missing folios are 24–25, 32–40 and 44–47
Size 36.0 x 8.5 cm
Folios 52-15=37
Lines per Folio 8
Foliation figures in the right hand margin on the verso
Place of Deposit NAK
Accession No. 4/631
Manuscript Features
The exps. 23–26 appear between the fols. 20v–21r which may not related to the entire text.
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
athāto dīkṣāṃ vyākhyāsyāmo bhagavān paraśivabhaṭṭārakaḥ śrutyā(dyuṣā)deśavidyāḥ sarvvāṇi darśanāni līlayā (bhabhad)avasthāyā yan na (2) praṇīya | svavisatyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭhaḥ pañcabhir mukhaiḥ (daśāmnāyān) paramārthasārarūpān pālanye (!) || (fol. 1r1–2)
End
śatror vināśāya dhanāya samyak sadbhiḥ sadeyaṃ niyataṃ niyojyā |
duṣṭāriduṣṭamarddanasiṃhā paraghātakāriṇī
kṛtyāgaditeṣ(ṭasthi(7)dā) śrīmayā tataḥ
phetkāriṇī(tantre) || sṛṣṭisthitivināśānā,m (ahitī yāti bhairavī) |
mahākṛtya[[mahālakṣmī]](maśrutārivivarddhinī) || || (fol. 52v6–7)
Colophon
iti śrībhairavācāryavira(8)citaṃ phetkārinītantraṃ (!) saṃpūrnaṃ || 20 || ||
śambhor vvaktrāgataṃ tantraṃ, phetkārībhedabhañjanī |
lilekha kābdaśāhānipūrṇṇaṃ putrapitā sahaḥ || (!) || ❁ || (fol. 52v7–8)
Microfilm Details
Reel No. B 135/18
Date of Filming 17-10-1971
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 20v–21r, 28v–29r
Catalogued by BK
Date 25-01-2007
Bibliography